| Singular | Dual | Plural |
Nominative |
तुरंगसादी
turaṁgasādī
|
तुरंगसादिनौ
turaṁgasādinau
|
तुरंगसादिनः
turaṁgasādinaḥ
|
Vocative |
तुरंगसादिन्
turaṁgasādin
|
तुरंगसादिनौ
turaṁgasādinau
|
तुरंगसादिनः
turaṁgasādinaḥ
|
Accusative |
तुरंगसादिनम्
turaṁgasādinam
|
तुरंगसादिनौ
turaṁgasādinau
|
तुरंगसादिनः
turaṁgasādinaḥ
|
Instrumental |
तुरंगसादिना
turaṁgasādinā
|
तुरंगसादिभ्याम्
turaṁgasādibhyām
|
तुरंगसादिभिः
turaṁgasādibhiḥ
|
Dative |
तुरंगसादिने
turaṁgasādine
|
तुरंगसादिभ्याम्
turaṁgasādibhyām
|
तुरंगसादिभ्यः
turaṁgasādibhyaḥ
|
Ablative |
तुरंगसादिनः
turaṁgasādinaḥ
|
तुरंगसादिभ्याम्
turaṁgasādibhyām
|
तुरंगसादिभ्यः
turaṁgasādibhyaḥ
|
Genitive |
तुरंगसादिनः
turaṁgasādinaḥ
|
तुरंगसादिनोः
turaṁgasādinoḥ
|
तुरंगसादिनाम्
turaṁgasādinām
|
Locative |
तुरंगसादिनि
turaṁgasādini
|
तुरंगसादिनोः
turaṁgasādinoḥ
|
तुरंगसादिषु
turaṁgasādiṣu
|