| Singular | Dual | Plural |
Nominativo |
तुरंगसादी
turaṁgasādī
|
तुरंगसादिनौ
turaṁgasādinau
|
तुरंगसादिनः
turaṁgasādinaḥ
|
Vocativo |
तुरंगसादिन्
turaṁgasādin
|
तुरंगसादिनौ
turaṁgasādinau
|
तुरंगसादिनः
turaṁgasādinaḥ
|
Acusativo |
तुरंगसादिनम्
turaṁgasādinam
|
तुरंगसादिनौ
turaṁgasādinau
|
तुरंगसादिनः
turaṁgasādinaḥ
|
Instrumental |
तुरंगसादिना
turaṁgasādinā
|
तुरंगसादिभ्याम्
turaṁgasādibhyām
|
तुरंगसादिभिः
turaṁgasādibhiḥ
|
Dativo |
तुरंगसादिने
turaṁgasādine
|
तुरंगसादिभ्याम्
turaṁgasādibhyām
|
तुरंगसादिभ्यः
turaṁgasādibhyaḥ
|
Ablativo |
तुरंगसादिनः
turaṁgasādinaḥ
|
तुरंगसादिभ्याम्
turaṁgasādibhyām
|
तुरंगसादिभ्यः
turaṁgasādibhyaḥ
|
Genitivo |
तुरंगसादिनः
turaṁgasādinaḥ
|
तुरंगसादिनोः
turaṁgasādinoḥ
|
तुरंगसादिनाम्
turaṁgasādinām
|
Locativo |
तुरंगसादिनि
turaṁgasādini
|
तुरंगसादिनोः
turaṁgasādinoḥ
|
तुरंगसादिषु
turaṁgasādiṣu
|