Sanskrit tools

Sanskrit declension


Declension of तुरंगिन् turaṁgin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तुरंगी turaṁgī
तुरंगिणौ turaṁgiṇau
तुरंगिणः turaṁgiṇaḥ
Vocative तुरंगिन् turaṁgin
तुरंगिणौ turaṁgiṇau
तुरंगिणः turaṁgiṇaḥ
Accusative तुरंगिणम् turaṁgiṇam
तुरंगिणौ turaṁgiṇau
तुरंगिणः turaṁgiṇaḥ
Instrumental तुरंगिणा turaṁgiṇā
तुरंगिभ्याम् turaṁgibhyām
तुरंगिभिः turaṁgibhiḥ
Dative तुरंगिणे turaṁgiṇe
तुरंगिभ्याम् turaṁgibhyām
तुरंगिभ्यः turaṁgibhyaḥ
Ablative तुरंगिणः turaṁgiṇaḥ
तुरंगिभ्याम् turaṁgibhyām
तुरंगिभ्यः turaṁgibhyaḥ
Genitive तुरंगिणः turaṁgiṇaḥ
तुरंगिणोः turaṁgiṇoḥ
तुरंगिणम् turaṁgiṇam
Locative तुरंगिणि turaṁgiṇi
तुरंगिणोः turaṁgiṇoḥ
तुरंगिषु turaṁgiṣu