Singular | Dual | Plural | |
Nominative |
तुरंगी
turaṁgī |
तुरंगिणौ
turaṁgiṇau |
तुरंगिणः
turaṁgiṇaḥ |
Vocative |
तुरंगिन्
turaṁgin |
तुरंगिणौ
turaṁgiṇau |
तुरंगिणः
turaṁgiṇaḥ |
Accusative |
तुरंगिणम्
turaṁgiṇam |
तुरंगिणौ
turaṁgiṇau |
तुरंगिणः
turaṁgiṇaḥ |
Instrumental |
तुरंगिणा
turaṁgiṇā |
तुरंगिभ्याम्
turaṁgibhyām |
तुरंगिभिः
turaṁgibhiḥ |
Dative |
तुरंगिणे
turaṁgiṇe |
तुरंगिभ्याम्
turaṁgibhyām |
तुरंगिभ्यः
turaṁgibhyaḥ |
Ablative |
तुरंगिणः
turaṁgiṇaḥ |
तुरंगिभ्याम्
turaṁgibhyām |
तुरंगिभ्यः
turaṁgibhyaḥ |
Genitive |
तुरंगिणः
turaṁgiṇaḥ |
तुरंगिणोः
turaṁgiṇoḥ |
तुरंगिणम्
turaṁgiṇam |
Locative |
तुरंगिणि
turaṁgiṇi |
तुरंगिणोः
turaṁgiṇoḥ |
तुरंगिषु
turaṁgiṣu |