Herramientas de sánscrito

Declinación del sánscrito


Declinación de तुरंगिन् turaṁgin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo तुरंगी turaṁgī
तुरंगिणौ turaṁgiṇau
तुरंगिणः turaṁgiṇaḥ
Vocativo तुरंगिन् turaṁgin
तुरंगिणौ turaṁgiṇau
तुरंगिणः turaṁgiṇaḥ
Acusativo तुरंगिणम् turaṁgiṇam
तुरंगिणौ turaṁgiṇau
तुरंगिणः turaṁgiṇaḥ
Instrumental तुरंगिणा turaṁgiṇā
तुरंगिभ्याम् turaṁgibhyām
तुरंगिभिः turaṁgibhiḥ
Dativo तुरंगिणे turaṁgiṇe
तुरंगिभ्याम् turaṁgibhyām
तुरंगिभ्यः turaṁgibhyaḥ
Ablativo तुरंगिणः turaṁgiṇaḥ
तुरंगिभ्याम् turaṁgibhyām
तुरंगिभ्यः turaṁgibhyaḥ
Genitivo तुरंगिणः turaṁgiṇaḥ
तुरंगिणोः turaṁgiṇoḥ
तुरंगिणम् turaṁgiṇam
Locativo तुरंगिणि turaṁgiṇi
तुरंगिणोः turaṁgiṇoḥ
तुरंगिषु turaṁgiṣu