Singular | Dual | Plural | |
Nominative |
तुराषाट्
turāṣāṭ |
तुराषाहौ
turāṣāhau |
तुराषाहः
turāṣāhaḥ |
Vocative |
तुराषाट्
turāṣāṭ |
तुराषाहौ
turāṣāhau |
तुराषाहः
turāṣāhaḥ |
Accusative |
तुराषाहम्
turāṣāham |
तुराषाहौ
turāṣāhau |
तुराषाहः
turāṣāhaḥ |
Instrumental |
तुराषाहा
turāṣāhā |
तुराषाड्भ्याम्
turāṣāḍbhyām |
तुराषाड्भिः
turāṣāḍbhiḥ |
Dative |
तुराषाहे
turāṣāhe |
तुराषाड्भ्याम्
turāṣāḍbhyām |
तुराषाड्भ्यः
turāṣāḍbhyaḥ |
Ablative |
तुराषाहः
turāṣāhaḥ |
तुराषाड्भ्याम्
turāṣāḍbhyām |
तुराषाड्भ्यः
turāṣāḍbhyaḥ |
Genitive |
तुराषाहः
turāṣāhaḥ |
तुराषाहोः
turāṣāhoḥ |
तुराषाहाम्
turāṣāhām |
Locative |
तुराषाहि
turāṣāhi |
तुराषाहोः
turāṣāhoḥ |
तुराषाट्सु
turāṣāṭsu तुराषाट्त्सु turāṣāṭtsu |