Singular | Dual | Plural | |
Nominativo |
तुराषाट्
turāṣāṭ |
तुराषाहौ
turāṣāhau |
तुराषाहः
turāṣāhaḥ |
Vocativo |
तुराषाट्
turāṣāṭ |
तुराषाहौ
turāṣāhau |
तुराषाहः
turāṣāhaḥ |
Acusativo |
तुराषाहम्
turāṣāham |
तुराषाहौ
turāṣāhau |
तुराषाहः
turāṣāhaḥ |
Instrumental |
तुराषाहा
turāṣāhā |
तुराषाड्भ्याम्
turāṣāḍbhyām |
तुराषाड्भिः
turāṣāḍbhiḥ |
Dativo |
तुराषाहे
turāṣāhe |
तुराषाड्भ्याम्
turāṣāḍbhyām |
तुराषाड्भ्यः
turāṣāḍbhyaḥ |
Ablativo |
तुराषाहः
turāṣāhaḥ |
तुराषाड्भ्याम्
turāṣāḍbhyām |
तुराषाड्भ्यः
turāṣāḍbhyaḥ |
Genitivo |
तुराषाहः
turāṣāhaḥ |
तुराषाहोः
turāṣāhoḥ |
तुराषाहाम्
turāṣāhām |
Locativo |
तुराषाहि
turāṣāhi |
तुराषाहोः
turāṣāhoḥ |
तुराषाट्सु
turāṣāṭsu तुराषाट्त्सु turāṣāṭtsu |