Singular | Dual | Plural | |
Nominative |
तुरणः
turaṇaḥ |
तुरणौ
turaṇau |
तुरणाः
turaṇāḥ |
Vocative |
तुरण
turaṇa |
तुरणौ
turaṇau |
तुरणाः
turaṇāḥ |
Accusative |
तुरणम्
turaṇam |
तुरणौ
turaṇau |
तुरणान्
turaṇān |
Instrumental |
तुरणेन
turaṇena |
तुरणाभ्याम्
turaṇābhyām |
तुरणैः
turaṇaiḥ |
Dative |
तुरणाय
turaṇāya |
तुरणाभ्याम्
turaṇābhyām |
तुरणेभ्यः
turaṇebhyaḥ |
Ablative |
तुरणात्
turaṇāt |
तुरणाभ्याम्
turaṇābhyām |
तुरणेभ्यः
turaṇebhyaḥ |
Genitive |
तुरणस्य
turaṇasya |
तुरणयोः
turaṇayoḥ |
तुरणानाम्
turaṇānām |
Locative |
तुरणे
turaṇe |
तुरणयोः
turaṇayoḥ |
तुरणेषु
turaṇeṣu |