Singular | Dual | Plural | |
Nominativo |
तुरणः
turaṇaḥ |
तुरणौ
turaṇau |
तुरणाः
turaṇāḥ |
Vocativo |
तुरण
turaṇa |
तुरणौ
turaṇau |
तुरणाः
turaṇāḥ |
Acusativo |
तुरणम्
turaṇam |
तुरणौ
turaṇau |
तुरणान्
turaṇān |
Instrumental |
तुरणेन
turaṇena |
तुरणाभ्याम्
turaṇābhyām |
तुरणैः
turaṇaiḥ |
Dativo |
तुरणाय
turaṇāya |
तुरणाभ्याम्
turaṇābhyām |
तुरणेभ्यः
turaṇebhyaḥ |
Ablativo |
तुरणात्
turaṇāt |
तुरणाभ्याम्
turaṇābhyām |
तुरणेभ्यः
turaṇebhyaḥ |
Genitivo |
तुरणस्य
turaṇasya |
तुरणयोः
turaṇayoḥ |
तुरणानाम्
turaṇānām |
Locativo |
तुरणे
turaṇe |
तुरणयोः
turaṇayoḥ |
तुरणेषु
turaṇeṣu |