Singular | Dual | Plural | |
Nominative |
तुरणा
turaṇā |
तुरणे
turaṇe |
तुरणाः
turaṇāḥ |
Vocative |
तुरणे
turaṇe |
तुरणे
turaṇe |
तुरणाः
turaṇāḥ |
Accusative |
तुरणाम्
turaṇām |
तुरणे
turaṇe |
तुरणाः
turaṇāḥ |
Instrumental |
तुरणया
turaṇayā |
तुरणाभ्याम्
turaṇābhyām |
तुरणाभिः
turaṇābhiḥ |
Dative |
तुरणायै
turaṇāyai |
तुरणाभ्याम्
turaṇābhyām |
तुरणाभ्यः
turaṇābhyaḥ |
Ablative |
तुरणायाः
turaṇāyāḥ |
तुरणाभ्याम्
turaṇābhyām |
तुरणाभ्यः
turaṇābhyaḥ |
Genitive |
तुरणायाः
turaṇāyāḥ |
तुरणयोः
turaṇayoḥ |
तुरणानाम्
turaṇānām |
Locative |
तुरणायाम्
turaṇāyām |
तुरणयोः
turaṇayoḥ |
तुरणासु
turaṇāsu |