Singular | Dual | Plural | |
Nominativo |
तुरणा
turaṇā |
तुरणे
turaṇe |
तुरणाः
turaṇāḥ |
Vocativo |
तुरणे
turaṇe |
तुरणे
turaṇe |
तुरणाः
turaṇāḥ |
Acusativo |
तुरणाम्
turaṇām |
तुरणे
turaṇe |
तुरणाः
turaṇāḥ |
Instrumental |
तुरणया
turaṇayā |
तुरणाभ्याम्
turaṇābhyām |
तुरणाभिः
turaṇābhiḥ |
Dativo |
तुरणायै
turaṇāyai |
तुरणाभ्याम्
turaṇābhyām |
तुरणाभ्यः
turaṇābhyaḥ |
Ablativo |
तुरणायाः
turaṇāyāḥ |
तुरणाभ्याम्
turaṇābhyām |
तुरणाभ्यः
turaṇābhyaḥ |
Genitivo |
तुरणायाः
turaṇāyāḥ |
तुरणयोः
turaṇayoḥ |
तुरणानाम्
turaṇānām |
Locativo |
तुरणायाम्
turaṇāyām |
तुरणयोः
turaṇayoḥ |
तुरणासु
turaṇāsu |