Singular | Dual | Plural | |
Nominative |
तुरायणः
turāyaṇaḥ |
तुरायणौ
turāyaṇau |
तुरायणाः
turāyaṇāḥ |
Vocative |
तुरायण
turāyaṇa |
तुरायणौ
turāyaṇau |
तुरायणाः
turāyaṇāḥ |
Accusative |
तुरायणम्
turāyaṇam |
तुरायणौ
turāyaṇau |
तुरायणान्
turāyaṇān |
Instrumental |
तुरायणेन
turāyaṇena |
तुरायणाभ्याम्
turāyaṇābhyām |
तुरायणैः
turāyaṇaiḥ |
Dative |
तुरायणाय
turāyaṇāya |
तुरायणाभ्याम्
turāyaṇābhyām |
तुरायणेभ्यः
turāyaṇebhyaḥ |
Ablative |
तुरायणात्
turāyaṇāt |
तुरायणाभ्याम्
turāyaṇābhyām |
तुरायणेभ्यः
turāyaṇebhyaḥ |
Genitive |
तुरायणस्य
turāyaṇasya |
तुरायणयोः
turāyaṇayoḥ |
तुरायणानाम्
turāyaṇānām |
Locative |
तुरायणे
turāyaṇe |
तुरायणयोः
turāyaṇayoḥ |
तुरायणेषु
turāyaṇeṣu |