Singular | Dual | Plural | |
Nominativo |
तुरायणः
turāyaṇaḥ |
तुरायणौ
turāyaṇau |
तुरायणाः
turāyaṇāḥ |
Vocativo |
तुरायण
turāyaṇa |
तुरायणौ
turāyaṇau |
तुरायणाः
turāyaṇāḥ |
Acusativo |
तुरायणम्
turāyaṇam |
तुरायणौ
turāyaṇau |
तुरायणान्
turāyaṇān |
Instrumental |
तुरायणेन
turāyaṇena |
तुरायणाभ्याम्
turāyaṇābhyām |
तुरायणैः
turāyaṇaiḥ |
Dativo |
तुरायणाय
turāyaṇāya |
तुरायणाभ्याम्
turāyaṇābhyām |
तुरायणेभ्यः
turāyaṇebhyaḥ |
Ablativo |
तुरायणात्
turāyaṇāt |
तुरायणाभ्याम्
turāyaṇābhyām |
तुरायणेभ्यः
turāyaṇebhyaḥ |
Genitivo |
तुरायणस्य
turāyaṇasya |
तुरायणयोः
turāyaṇayoḥ |
तुरायणानाम्
turāyaṇānām |
Locativo |
तुरायणे
turāyaṇe |
तुरायणयोः
turāyaṇayoḥ |
तुरायणेषु
turāyaṇeṣu |