| Singular | Dual | Plural |
Nominative |
तुरीयकवचम्
turīyakavacam
|
तुरीयकवचे
turīyakavace
|
तुरीयकवचानि
turīyakavacāni
|
Vocative |
तुरीयकवच
turīyakavaca
|
तुरीयकवचे
turīyakavace
|
तुरीयकवचानि
turīyakavacāni
|
Accusative |
तुरीयकवचम्
turīyakavacam
|
तुरीयकवचे
turīyakavace
|
तुरीयकवचानि
turīyakavacāni
|
Instrumental |
तुरीयकवचेन
turīyakavacena
|
तुरीयकवचाभ्याम्
turīyakavacābhyām
|
तुरीयकवचैः
turīyakavacaiḥ
|
Dative |
तुरीयकवचाय
turīyakavacāya
|
तुरीयकवचाभ्याम्
turīyakavacābhyām
|
तुरीयकवचेभ्यः
turīyakavacebhyaḥ
|
Ablative |
तुरीयकवचात्
turīyakavacāt
|
तुरीयकवचाभ्याम्
turīyakavacābhyām
|
तुरीयकवचेभ्यः
turīyakavacebhyaḥ
|
Genitive |
तुरीयकवचस्य
turīyakavacasya
|
तुरीयकवचयोः
turīyakavacayoḥ
|
तुरीयकवचानाम्
turīyakavacānām
|
Locative |
तुरीयकवचे
turīyakavace
|
तुरीयकवचयोः
turīyakavacayoḥ
|
तुरीयकवचेषु
turīyakavaceṣu
|