| Singular | Dual | Plural |
Nominativo |
तुरीयकवचम्
turīyakavacam
|
तुरीयकवचे
turīyakavace
|
तुरीयकवचानि
turīyakavacāni
|
Vocativo |
तुरीयकवच
turīyakavaca
|
तुरीयकवचे
turīyakavace
|
तुरीयकवचानि
turīyakavacāni
|
Acusativo |
तुरीयकवचम्
turīyakavacam
|
तुरीयकवचे
turīyakavace
|
तुरीयकवचानि
turīyakavacāni
|
Instrumental |
तुरीयकवचेन
turīyakavacena
|
तुरीयकवचाभ्याम्
turīyakavacābhyām
|
तुरीयकवचैः
turīyakavacaiḥ
|
Dativo |
तुरीयकवचाय
turīyakavacāya
|
तुरीयकवचाभ्याम्
turīyakavacābhyām
|
तुरीयकवचेभ्यः
turīyakavacebhyaḥ
|
Ablativo |
तुरीयकवचात्
turīyakavacāt
|
तुरीयकवचाभ्याम्
turīyakavacābhyām
|
तुरीयकवचेभ्यः
turīyakavacebhyaḥ
|
Genitivo |
तुरीयकवचस्य
turīyakavacasya
|
तुरीयकवचयोः
turīyakavacayoḥ
|
तुरीयकवचानाम्
turīyakavacānām
|
Locativo |
तुरीयकवचे
turīyakavace
|
तुरीयकवचयोः
turīyakavacayoḥ
|
तुरीयकवचेषु
turīyakavaceṣu
|