| Singular | Dual | Plural |
Nominative |
तुरीयभागः
turīyabhāgaḥ
|
तुरीयभागौ
turīyabhāgau
|
तुरीयभागाः
turīyabhāgāḥ
|
Vocative |
तुरीयभाग
turīyabhāga
|
तुरीयभागौ
turīyabhāgau
|
तुरीयभागाः
turīyabhāgāḥ
|
Accusative |
तुरीयभागम्
turīyabhāgam
|
तुरीयभागौ
turīyabhāgau
|
तुरीयभागान्
turīyabhāgān
|
Instrumental |
तुरीयभागेण
turīyabhāgeṇa
|
तुरीयभागाभ्याम्
turīyabhāgābhyām
|
तुरीयभागैः
turīyabhāgaiḥ
|
Dative |
तुरीयभागाय
turīyabhāgāya
|
तुरीयभागाभ्याम्
turīyabhāgābhyām
|
तुरीयभागेभ्यः
turīyabhāgebhyaḥ
|
Ablative |
तुरीयभागात्
turīyabhāgāt
|
तुरीयभागाभ्याम्
turīyabhāgābhyām
|
तुरीयभागेभ्यः
turīyabhāgebhyaḥ
|
Genitive |
तुरीयभागस्य
turīyabhāgasya
|
तुरीयभागयोः
turīyabhāgayoḥ
|
तुरीयभागाणाम्
turīyabhāgāṇām
|
Locative |
तुरीयभागे
turīyabhāge
|
तुरीयभागयोः
turīyabhāgayoḥ
|
तुरीयभागेषु
turīyabhāgeṣu
|