| Singular | Dual | Plural |
Nominativo |
तुरीयभागः
turīyabhāgaḥ
|
तुरीयभागौ
turīyabhāgau
|
तुरीयभागाः
turīyabhāgāḥ
|
Vocativo |
तुरीयभाग
turīyabhāga
|
तुरीयभागौ
turīyabhāgau
|
तुरीयभागाः
turīyabhāgāḥ
|
Acusativo |
तुरीयभागम्
turīyabhāgam
|
तुरीयभागौ
turīyabhāgau
|
तुरीयभागान्
turīyabhāgān
|
Instrumental |
तुरीयभागेण
turīyabhāgeṇa
|
तुरीयभागाभ्याम्
turīyabhāgābhyām
|
तुरीयभागैः
turīyabhāgaiḥ
|
Dativo |
तुरीयभागाय
turīyabhāgāya
|
तुरीयभागाभ्याम्
turīyabhāgābhyām
|
तुरीयभागेभ्यः
turīyabhāgebhyaḥ
|
Ablativo |
तुरीयभागात्
turīyabhāgāt
|
तुरीयभागाभ्याम्
turīyabhāgābhyām
|
तुरीयभागेभ्यः
turīyabhāgebhyaḥ
|
Genitivo |
तुरीयभागस्य
turīyabhāgasya
|
तुरीयभागयोः
turīyabhāgayoḥ
|
तुरीयभागाणाम्
turīyabhāgāṇām
|
Locativo |
तुरीयभागे
turīyabhāge
|
तुरीयभागयोः
turīyabhāgayoḥ
|
तुरीयभागेषु
turīyabhāgeṣu
|