Singular | Dual | Plural | |
Nominative |
तुरीयका
turīyakā |
तुरीयके
turīyake |
तुरीयकाः
turīyakāḥ |
Vocative |
तुरीयके
turīyake |
तुरीयके
turīyake |
तुरीयकाः
turīyakāḥ |
Accusative |
तुरीयकाम्
turīyakām |
तुरीयके
turīyake |
तुरीयकाः
turīyakāḥ |
Instrumental |
तुरीयकया
turīyakayā |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकाभिः
turīyakābhiḥ |
Dative |
तुरीयकायै
turīyakāyai |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकाभ्यः
turīyakābhyaḥ |
Ablative |
तुरीयकायाः
turīyakāyāḥ |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकाभ्यः
turīyakābhyaḥ |
Genitive |
तुरीयकायाः
turīyakāyāḥ |
तुरीयकयोः
turīyakayoḥ |
तुरीयकाणाम्
turīyakāṇām |
Locative |
तुरीयकायाम्
turīyakāyām |
तुरीयकयोः
turīyakayoḥ |
तुरीयकासु
turīyakāsu |