Singular | Dual | Plural | |
Nominativo |
तुरीयका
turīyakā |
तुरीयके
turīyake |
तुरीयकाः
turīyakāḥ |
Vocativo |
तुरीयके
turīyake |
तुरीयके
turīyake |
तुरीयकाः
turīyakāḥ |
Acusativo |
तुरीयकाम्
turīyakām |
तुरीयके
turīyake |
तुरीयकाः
turīyakāḥ |
Instrumental |
तुरीयकया
turīyakayā |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकाभिः
turīyakābhiḥ |
Dativo |
तुरीयकायै
turīyakāyai |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकाभ्यः
turīyakābhyaḥ |
Ablativo |
तुरीयकायाः
turīyakāyāḥ |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकाभ्यः
turīyakābhyaḥ |
Genitivo |
तुरीयकायाः
turīyakāyāḥ |
तुरीयकयोः
turīyakayoḥ |
तुरीयकाणाम्
turīyakāṇām |
Locativo |
तुरीयकायाम्
turīyakāyām |
तुरीयकयोः
turīyakayoḥ |
तुरीयकासु
turīyakāsu |