Sanskrit tools

Sanskrit declension


Declension of तुलाधान tulādhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलाधानम् tulādhānam
तुलाधाने tulādhāne
तुलाधानानि tulādhānāni
Vocative तुलाधान tulādhāna
तुलाधाने tulādhāne
तुलाधानानि tulādhānāni
Accusative तुलाधानम् tulādhānam
तुलाधाने tulādhāne
तुलाधानानि tulādhānāni
Instrumental तुलाधानेन tulādhānena
तुलाधानाभ्याम् tulādhānābhyām
तुलाधानैः tulādhānaiḥ
Dative तुलाधानाय tulādhānāya
तुलाधानाभ्याम् tulādhānābhyām
तुलाधानेभ्यः tulādhānebhyaḥ
Ablative तुलाधानात् tulādhānāt
तुलाधानाभ्याम् tulādhānābhyām
तुलाधानेभ्यः tulādhānebhyaḥ
Genitive तुलाधानस्य tulādhānasya
तुलाधानयोः tulādhānayoḥ
तुलाधानानाम् tulādhānānām
Locative तुलाधाने tulādhāne
तुलाधानयोः tulādhānayoḥ
तुलाधानेषु tulādhāneṣu