| Singular | Dual | Plural |
Nominativo |
तुलाधानम्
tulādhānam
|
तुलाधाने
tulādhāne
|
तुलाधानानि
tulādhānāni
|
Vocativo |
तुलाधान
tulādhāna
|
तुलाधाने
tulādhāne
|
तुलाधानानि
tulādhānāni
|
Acusativo |
तुलाधानम्
tulādhānam
|
तुलाधाने
tulādhāne
|
तुलाधानानि
tulādhānāni
|
Instrumental |
तुलाधानेन
tulādhānena
|
तुलाधानाभ्याम्
tulādhānābhyām
|
तुलाधानैः
tulādhānaiḥ
|
Dativo |
तुलाधानाय
tulādhānāya
|
तुलाधानाभ्याम्
tulādhānābhyām
|
तुलाधानेभ्यः
tulādhānebhyaḥ
|
Ablativo |
तुलाधानात्
tulādhānāt
|
तुलाधानाभ्याम्
tulādhānābhyām
|
तुलाधानेभ्यः
tulādhānebhyaḥ
|
Genitivo |
तुलाधानस्य
tulādhānasya
|
तुलाधानयोः
tulādhānayoḥ
|
तुलाधानानाम्
tulādhānānām
|
Locativo |
तुलाधाने
tulādhāne
|
तुलाधानयोः
tulādhānayoḥ
|
तुलाधानेषु
tulādhāneṣu
|