Sanskrit tools

Sanskrit declension


Declension of तुलाधारण tulādhāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलाधारणम् tulādhāraṇam
तुलाधारणे tulādhāraṇe
तुलाधारणानि tulādhāraṇāni
Vocative तुलाधारण tulādhāraṇa
तुलाधारणे tulādhāraṇe
तुलाधारणानि tulādhāraṇāni
Accusative तुलाधारणम् tulādhāraṇam
तुलाधारणे tulādhāraṇe
तुलाधारणानि tulādhāraṇāni
Instrumental तुलाधारणेन tulādhāraṇena
तुलाधारणाभ्याम् tulādhāraṇābhyām
तुलाधारणैः tulādhāraṇaiḥ
Dative तुलाधारणाय tulādhāraṇāya
तुलाधारणाभ्याम् tulādhāraṇābhyām
तुलाधारणेभ्यः tulādhāraṇebhyaḥ
Ablative तुलाधारणात् tulādhāraṇāt
तुलाधारणाभ्याम् tulādhāraṇābhyām
तुलाधारणेभ्यः tulādhāraṇebhyaḥ
Genitive तुलाधारणस्य tulādhāraṇasya
तुलाधारणयोः tulādhāraṇayoḥ
तुलाधारणानाम् tulādhāraṇānām
Locative तुलाधारणे tulādhāraṇe
तुलाधारणयोः tulādhāraṇayoḥ
तुलाधारणेषु tulādhāraṇeṣu