| Singular | Dual | Plural |
Nominativo |
तुलाधारणम्
tulādhāraṇam
|
तुलाधारणे
tulādhāraṇe
|
तुलाधारणानि
tulādhāraṇāni
|
Vocativo |
तुलाधारण
tulādhāraṇa
|
तुलाधारणे
tulādhāraṇe
|
तुलाधारणानि
tulādhāraṇāni
|
Acusativo |
तुलाधारणम्
tulādhāraṇam
|
तुलाधारणे
tulādhāraṇe
|
तुलाधारणानि
tulādhāraṇāni
|
Instrumental |
तुलाधारणेन
tulādhāraṇena
|
तुलाधारणाभ्याम्
tulādhāraṇābhyām
|
तुलाधारणैः
tulādhāraṇaiḥ
|
Dativo |
तुलाधारणाय
tulādhāraṇāya
|
तुलाधारणाभ्याम्
tulādhāraṇābhyām
|
तुलाधारणेभ्यः
tulādhāraṇebhyaḥ
|
Ablativo |
तुलाधारणात्
tulādhāraṇāt
|
तुलाधारणाभ्याम्
tulādhāraṇābhyām
|
तुलाधारणेभ्यः
tulādhāraṇebhyaḥ
|
Genitivo |
तुलाधारणस्य
tulādhāraṇasya
|
तुलाधारणयोः
tulādhāraṇayoḥ
|
तुलाधारणानाम्
tulādhāraṇānām
|
Locativo |
तुलाधारणे
tulādhāraṇe
|
तुलाधारणयोः
tulādhāraṇayoḥ
|
तुलाधारणेषु
tulādhāraṇeṣu
|