Sanskrit tools

Sanskrit declension


Declension of तुलाधिरोहणा tulādhirohaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलाधिरोहणा tulādhirohaṇā
तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणाः tulādhirohaṇāḥ
Vocative तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणाः tulādhirohaṇāḥ
Accusative तुलाधिरोहणाम् tulādhirohaṇām
तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणाः tulādhirohaṇāḥ
Instrumental तुलाधिरोहणया tulādhirohaṇayā
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणाभिः tulādhirohaṇābhiḥ
Dative तुलाधिरोहणायै tulādhirohaṇāyai
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणाभ्यः tulādhirohaṇābhyaḥ
Ablative तुलाधिरोहणायाः tulādhirohaṇāyāḥ
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणाभ्यः tulādhirohaṇābhyaḥ
Genitive तुलाधिरोहणायाः tulādhirohaṇāyāḥ
तुलाधिरोहणयोः tulādhirohaṇayoḥ
तुलाधिरोहणानाम् tulādhirohaṇānām
Locative तुलाधिरोहणायाम् tulādhirohaṇāyām
तुलाधिरोहणयोः tulādhirohaṇayoḥ
तुलाधिरोहणासु tulādhirohaṇāsu