| Singular | Dual | Plural |
Nominative |
तुलाधिरोहणा
tulādhirohaṇā
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणाः
tulādhirohaṇāḥ
|
Vocative |
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणाः
tulādhirohaṇāḥ
|
Accusative |
तुलाधिरोहणाम्
tulādhirohaṇām
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणाः
tulādhirohaṇāḥ
|
Instrumental |
तुलाधिरोहणया
tulādhirohaṇayā
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणाभिः
tulādhirohaṇābhiḥ
|
Dative |
तुलाधिरोहणायै
tulādhirohaṇāyai
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणाभ्यः
tulādhirohaṇābhyaḥ
|
Ablative |
तुलाधिरोहणायाः
tulādhirohaṇāyāḥ
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणाभ्यः
tulādhirohaṇābhyaḥ
|
Genitive |
तुलाधिरोहणायाः
tulādhirohaṇāyāḥ
|
तुलाधिरोहणयोः
tulādhirohaṇayoḥ
|
तुलाधिरोहणानाम्
tulādhirohaṇānām
|
Locative |
तुलाधिरोहणायाम्
tulādhirohaṇāyām
|
तुलाधिरोहणयोः
tulādhirohaṇayoḥ
|
तुलाधिरोहणासु
tulādhirohaṇāsu
|