| Singular | Dual | Plural |
Nominativo |
तुलाधिरोहणा
tulādhirohaṇā
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणाः
tulādhirohaṇāḥ
|
Vocativo |
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणाः
tulādhirohaṇāḥ
|
Acusativo |
तुलाधिरोहणाम्
tulādhirohaṇām
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणाः
tulādhirohaṇāḥ
|
Instrumental |
तुलाधिरोहणया
tulādhirohaṇayā
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणाभिः
tulādhirohaṇābhiḥ
|
Dativo |
तुलाधिरोहणायै
tulādhirohaṇāyai
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणाभ्यः
tulādhirohaṇābhyaḥ
|
Ablativo |
तुलाधिरोहणायाः
tulādhirohaṇāyāḥ
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणाभ्यः
tulādhirohaṇābhyaḥ
|
Genitivo |
तुलाधिरोहणायाः
tulādhirohaṇāyāḥ
|
तुलाधिरोहणयोः
tulādhirohaṇayoḥ
|
तुलाधिरोहणानाम्
tulādhirohaṇānām
|
Locativo |
तुलाधिरोहणायाम्
tulādhirohaṇāyām
|
तुलाधिरोहणयोः
tulādhirohaṇayoḥ
|
तुलाधिरोहणासु
tulādhirohaṇāsu
|