| Singular | Dual | Plural |
Nominative |
तुलाधिरोहणम्
tulādhirohaṇam
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणानि
tulādhirohaṇāni
|
Vocative |
तुलाधिरोहण
tulādhirohaṇa
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणानि
tulādhirohaṇāni
|
Accusative |
तुलाधिरोहणम्
tulādhirohaṇam
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणानि
tulādhirohaṇāni
|
Instrumental |
तुलाधिरोहणेन
tulādhirohaṇena
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणैः
tulādhirohaṇaiḥ
|
Dative |
तुलाधिरोहणाय
tulādhirohaṇāya
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणेभ्यः
tulādhirohaṇebhyaḥ
|
Ablative |
तुलाधिरोहणात्
tulādhirohaṇāt
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणेभ्यः
tulādhirohaṇebhyaḥ
|
Genitive |
तुलाधिरोहणस्य
tulādhirohaṇasya
|
तुलाधिरोहणयोः
tulādhirohaṇayoḥ
|
तुलाधिरोहणानाम्
tulādhirohaṇānām
|
Locative |
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणयोः
tulādhirohaṇayoḥ
|
तुलाधिरोहणेषु
tulādhirohaṇeṣu
|