Sanskrit tools

Sanskrit declension


Declension of तुलाधिरोहण tulādhirohaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलाधिरोहणम् tulādhirohaṇam
तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणानि tulādhirohaṇāni
Vocative तुलाधिरोहण tulādhirohaṇa
तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणानि tulādhirohaṇāni
Accusative तुलाधिरोहणम् tulādhirohaṇam
तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणानि tulādhirohaṇāni
Instrumental तुलाधिरोहणेन tulādhirohaṇena
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणैः tulādhirohaṇaiḥ
Dative तुलाधिरोहणाय tulādhirohaṇāya
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणेभ्यः tulādhirohaṇebhyaḥ
Ablative तुलाधिरोहणात् tulādhirohaṇāt
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणेभ्यः tulādhirohaṇebhyaḥ
Genitive तुलाधिरोहणस्य tulādhirohaṇasya
तुलाधिरोहणयोः tulādhirohaṇayoḥ
तुलाधिरोहणानाम् tulādhirohaṇānām
Locative तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणयोः tulādhirohaṇayoḥ
तुलाधिरोहणेषु tulādhirohaṇeṣu