| Singular | Dual | Plural |
Nominativo |
तुलाधिरोहणम्
tulādhirohaṇam
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणानि
tulādhirohaṇāni
|
Vocativo |
तुलाधिरोहण
tulādhirohaṇa
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणानि
tulādhirohaṇāni
|
Acusativo |
तुलाधिरोहणम्
tulādhirohaṇam
|
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणानि
tulādhirohaṇāni
|
Instrumental |
तुलाधिरोहणेन
tulādhirohaṇena
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणैः
tulādhirohaṇaiḥ
|
Dativo |
तुलाधिरोहणाय
tulādhirohaṇāya
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणेभ्यः
tulādhirohaṇebhyaḥ
|
Ablativo |
तुलाधिरोहणात्
tulādhirohaṇāt
|
तुलाधिरोहणाभ्याम्
tulādhirohaṇābhyām
|
तुलाधिरोहणेभ्यः
tulādhirohaṇebhyaḥ
|
Genitivo |
तुलाधिरोहणस्य
tulādhirohaṇasya
|
तुलाधिरोहणयोः
tulādhirohaṇayoḥ
|
तुलाधिरोहणानाम्
tulādhirohaṇānām
|
Locativo |
तुलाधिरोहणे
tulādhirohaṇe
|
तुलाधिरोहणयोः
tulādhirohaṇayoḥ
|
तुलाधिरोहणेषु
tulādhirohaṇeṣu
|