Sanskrit tools

Sanskrit declension


Declension of तुलाप्रग्राह tulāpragrāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलाप्रग्राहः tulāpragrāhaḥ
तुलाप्रग्राहौ tulāpragrāhau
तुलाप्रग्राहाः tulāpragrāhāḥ
Vocative तुलाप्रग्राह tulāpragrāha
तुलाप्रग्राहौ tulāpragrāhau
तुलाप्रग्राहाः tulāpragrāhāḥ
Accusative तुलाप्रग्राहम् tulāpragrāham
तुलाप्रग्राहौ tulāpragrāhau
तुलाप्रग्राहान् tulāpragrāhān
Instrumental तुलाप्रग्राहेण tulāpragrāheṇa
तुलाप्रग्राहाभ्याम् tulāpragrāhābhyām
तुलाप्रग्राहैः tulāpragrāhaiḥ
Dative तुलाप्रग्राहाय tulāpragrāhāya
तुलाप्रग्राहाभ्याम् tulāpragrāhābhyām
तुलाप्रग्राहेभ्यः tulāpragrāhebhyaḥ
Ablative तुलाप्रग्राहात् tulāpragrāhāt
तुलाप्रग्राहाभ्याम् tulāpragrāhābhyām
तुलाप्रग्राहेभ्यः tulāpragrāhebhyaḥ
Genitive तुलाप्रग्राहस्य tulāpragrāhasya
तुलाप्रग्राहयोः tulāpragrāhayoḥ
तुलाप्रग्राहाणाम् tulāpragrāhāṇām
Locative तुलाप्रग्राहे tulāpragrāhe
तुलाप्रग्राहयोः tulāpragrāhayoḥ
तुलाप्रग्राहेषु tulāpragrāheṣu