| Singular | Dual | Plural |
Nominativo |
तुलाप्रग्राहः
tulāpragrāhaḥ
|
तुलाप्रग्राहौ
tulāpragrāhau
|
तुलाप्रग्राहाः
tulāpragrāhāḥ
|
Vocativo |
तुलाप्रग्राह
tulāpragrāha
|
तुलाप्रग्राहौ
tulāpragrāhau
|
तुलाप्रग्राहाः
tulāpragrāhāḥ
|
Acusativo |
तुलाप्रग्राहम्
tulāpragrāham
|
तुलाप्रग्राहौ
tulāpragrāhau
|
तुलाप्रग्राहान्
tulāpragrāhān
|
Instrumental |
तुलाप्रग्राहेण
tulāpragrāheṇa
|
तुलाप्रग्राहाभ्याम्
tulāpragrāhābhyām
|
तुलाप्रग्राहैः
tulāpragrāhaiḥ
|
Dativo |
तुलाप्रग्राहाय
tulāpragrāhāya
|
तुलाप्रग्राहाभ्याम्
tulāpragrāhābhyām
|
तुलाप्रग्राहेभ्यः
tulāpragrāhebhyaḥ
|
Ablativo |
तुलाप्रग्राहात्
tulāpragrāhāt
|
तुलाप्रग्राहाभ्याम्
tulāpragrāhābhyām
|
तुलाप्रग्राहेभ्यः
tulāpragrāhebhyaḥ
|
Genitivo |
तुलाप्रग्राहस्य
tulāpragrāhasya
|
तुलाप्रग्राहयोः
tulāpragrāhayoḥ
|
तुलाप्रग्राहाणाम्
tulāpragrāhāṇām
|
Locativo |
तुलाप्रग्राहे
tulāpragrāhe
|
तुलाप्रग्राहयोः
tulāpragrāhayoḥ
|
तुलाप्रग्राहेषु
tulāpragrāheṣu
|