| Singular | Dual | Plural |
Nominative |
तुलावती
tulāvatī
|
तुलावत्यौ
tulāvatyau
|
तुलावत्यः
tulāvatyaḥ
|
Vocative |
तुलावति
tulāvati
|
तुलावत्यौ
tulāvatyau
|
तुलावत्यः
tulāvatyaḥ
|
Accusative |
तुलावतीम्
tulāvatīm
|
तुलावत्यौ
tulāvatyau
|
तुलावतीः
tulāvatīḥ
|
Instrumental |
तुलावत्या
tulāvatyā
|
तुलावतीभ्याम्
tulāvatībhyām
|
तुलावतीभिः
tulāvatībhiḥ
|
Dative |
तुलावत्यै
tulāvatyai
|
तुलावतीभ्याम्
tulāvatībhyām
|
तुलावतीभ्यः
tulāvatībhyaḥ
|
Ablative |
तुलावत्याः
tulāvatyāḥ
|
तुलावतीभ्याम्
tulāvatībhyām
|
तुलावतीभ्यः
tulāvatībhyaḥ
|
Genitive |
तुलावत्याः
tulāvatyāḥ
|
तुलावत्योः
tulāvatyoḥ
|
तुलावतीनाम्
tulāvatīnām
|
Locative |
तुलावत्याम्
tulāvatyām
|
तुलावत्योः
tulāvatyoḥ
|
तुलावतीषु
tulāvatīṣu
|