Singular | Dual | Plural | |
Nominative |
तुलितः
tulitaḥ |
तुलितौ
tulitau |
तुलिताः
tulitāḥ |
Vocative |
तुलित
tulita |
तुलितौ
tulitau |
तुलिताः
tulitāḥ |
Accusative |
तुलितम्
tulitam |
तुलितौ
tulitau |
तुलितान्
tulitān |
Instrumental |
तुलितेन
tulitena |
तुलिताभ्याम्
tulitābhyām |
तुलितैः
tulitaiḥ |
Dative |
तुलिताय
tulitāya |
तुलिताभ्याम्
tulitābhyām |
तुलितेभ्यः
tulitebhyaḥ |
Ablative |
तुलितात्
tulitāt |
तुलिताभ्याम्
tulitābhyām |
तुलितेभ्यः
tulitebhyaḥ |
Genitive |
तुलितस्य
tulitasya |
तुलितयोः
tulitayoḥ |
तुलितानाम्
tulitānām |
Locative |
तुलिते
tulite |
तुलितयोः
tulitayoḥ |
तुलितेषु
tuliteṣu |