Sanskrit tools

Sanskrit declension


Declension of तुलित tulita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलितः tulitaḥ
तुलितौ tulitau
तुलिताः tulitāḥ
Vocative तुलित tulita
तुलितौ tulitau
तुलिताः tulitāḥ
Accusative तुलितम् tulitam
तुलितौ tulitau
तुलितान् tulitān
Instrumental तुलितेन tulitena
तुलिताभ्याम् tulitābhyām
तुलितैः tulitaiḥ
Dative तुलिताय tulitāya
तुलिताभ्याम् tulitābhyām
तुलितेभ्यः tulitebhyaḥ
Ablative तुलितात् tulitāt
तुलिताभ्याम् tulitābhyām
तुलितेभ्यः tulitebhyaḥ
Genitive तुलितस्य tulitasya
तुलितयोः tulitayoḥ
तुलितानाम् tulitānām
Locative तुलिते tulite
तुलितयोः tulitayoḥ
तुलितेषु tuliteṣu