Singular | Dual | Plural | |
Nominativo |
तुलितः
tulitaḥ |
तुलितौ
tulitau |
तुलिताः
tulitāḥ |
Vocativo |
तुलित
tulita |
तुलितौ
tulitau |
तुलिताः
tulitāḥ |
Acusativo |
तुलितम्
tulitam |
तुलितौ
tulitau |
तुलितान्
tulitān |
Instrumental |
तुलितेन
tulitena |
तुलिताभ्याम्
tulitābhyām |
तुलितैः
tulitaiḥ |
Dativo |
तुलिताय
tulitāya |
तुलिताभ्याम्
tulitābhyām |
तुलितेभ्यः
tulitebhyaḥ |
Ablativo |
तुलितात्
tulitāt |
तुलिताभ्याम्
tulitābhyām |
तुलितेभ्यः
tulitebhyaḥ |
Genitivo |
तुलितस्य
tulitasya |
तुलितयोः
tulitayoḥ |
तुलितानाम्
tulitānām |
Locativo |
तुलिते
tulite |
तुलितयोः
tulitayoḥ |
तुलितेषु
tuliteṣu |