| Singular | Dual | Plural |
Nominative |
तुल्यलक्ष्मा
tulyalakṣmā
|
तुल्यलक्ष्माणौ
tulyalakṣmāṇau
|
तुल्यलक्ष्माणः
tulyalakṣmāṇaḥ
|
Vocative |
तुल्यलक्ष्मन्
tulyalakṣman
|
तुल्यलक्ष्माणौ
tulyalakṣmāṇau
|
तुल्यलक्ष्माणः
tulyalakṣmāṇaḥ
|
Accusative |
तुल्यलक्ष्माणम्
tulyalakṣmāṇam
|
तुल्यलक्ष्माणौ
tulyalakṣmāṇau
|
तुल्यलक्ष्मणः
tulyalakṣmaṇaḥ
|
Instrumental |
तुल्यलक्ष्मणा
tulyalakṣmaṇā
|
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām
|
तुल्यलक्ष्मभिः
tulyalakṣmabhiḥ
|
Dative |
तुल्यलक्ष्मणे
tulyalakṣmaṇe
|
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām
|
तुल्यलक्ष्मभ्यः
tulyalakṣmabhyaḥ
|
Ablative |
तुल्यलक्ष्मणः
tulyalakṣmaṇaḥ
|
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām
|
तुल्यलक्ष्मभ्यः
tulyalakṣmabhyaḥ
|
Genitive |
तुल्यलक्ष्मणः
tulyalakṣmaṇaḥ
|
तुल्यलक्ष्मणोः
tulyalakṣmaṇoḥ
|
तुल्यलक्ष्मणाम्
tulyalakṣmaṇām
|
Locative |
तुल्यलक्ष्मणि
tulyalakṣmaṇi
|
तुल्यलक्ष्मणोः
tulyalakṣmaṇoḥ
|
तुल्यलक्ष्मसु
tulyalakṣmasu
|