| Singular | Dual | Plural |
Nominativo |
तुल्यलक्ष्मा
tulyalakṣmā
|
तुल्यलक्ष्माणौ
tulyalakṣmāṇau
|
तुल्यलक्ष्माणः
tulyalakṣmāṇaḥ
|
Vocativo |
तुल्यलक्ष्मन्
tulyalakṣman
|
तुल्यलक्ष्माणौ
tulyalakṣmāṇau
|
तुल्यलक्ष्माणः
tulyalakṣmāṇaḥ
|
Acusativo |
तुल्यलक्ष्माणम्
tulyalakṣmāṇam
|
तुल्यलक्ष्माणौ
tulyalakṣmāṇau
|
तुल्यलक्ष्मणः
tulyalakṣmaṇaḥ
|
Instrumental |
तुल्यलक्ष्मणा
tulyalakṣmaṇā
|
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām
|
तुल्यलक्ष्मभिः
tulyalakṣmabhiḥ
|
Dativo |
तुल्यलक्ष्मणे
tulyalakṣmaṇe
|
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām
|
तुल्यलक्ष्मभ्यः
tulyalakṣmabhyaḥ
|
Ablativo |
तुल्यलक्ष्मणः
tulyalakṣmaṇaḥ
|
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām
|
तुल्यलक्ष्मभ्यः
tulyalakṣmabhyaḥ
|
Genitivo |
तुल्यलक्ष्मणः
tulyalakṣmaṇaḥ
|
तुल्यलक्ष्मणोः
tulyalakṣmaṇoḥ
|
तुल्यलक्ष्मणाम्
tulyalakṣmaṇām
|
Locativo |
तुल्यलक्ष्मणि
tulyalakṣmaṇi
|
तुल्यलक्ष्मणोः
tulyalakṣmaṇoḥ
|
तुल्यलक्ष्मसु
tulyalakṣmasu
|