Singular | Dual | Plural | |
Nominativo |
तुल्यवृत्तिः
tulyavṛttiḥ |
तुल्यवृत्ती
tulyavṛttī |
तुल्यवृत्तयः
tulyavṛttayaḥ |
Vocativo |
तुल्यवृत्ते
tulyavṛtte |
तुल्यवृत्ती
tulyavṛttī |
तुल्यवृत्तयः
tulyavṛttayaḥ |
Acusativo |
तुल्यवृत्तिम्
tulyavṛttim |
तुल्यवृत्ती
tulyavṛttī |
तुल्यवृत्तीः
tulyavṛttīḥ |
Instrumental |
तुल्यवृत्त्या
tulyavṛttyā |
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām |
तुल्यवृत्तिभिः
tulyavṛttibhiḥ |
Dativo |
तुल्यवृत्तये
tulyavṛttaye तुल्यवृत्त्यै tulyavṛttyai |
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām |
तुल्यवृत्तिभ्यः
tulyavṛttibhyaḥ |
Ablativo |
तुल्यवृत्तेः
tulyavṛtteḥ तुल्यवृत्त्याः tulyavṛttyāḥ |
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām |
तुल्यवृत्तिभ्यः
tulyavṛttibhyaḥ |
Genitivo |
तुल्यवृत्तेः
tulyavṛtteḥ तुल्यवृत्त्याः tulyavṛttyāḥ |
तुल्यवृत्त्योः
tulyavṛttyoḥ |
तुल्यवृत्तीनाम्
tulyavṛttīnām |
Locativo |
तुल्यवृत्तौ
tulyavṛttau तुल्यवृत्त्याम् tulyavṛttyām |
तुल्यवृत्त्योः
tulyavṛttyoḥ |
तुल्यवृत्तिषु
tulyavṛttiṣu |