| Singular | Dual | Plural |
Nominativo |
तुल्यावस्था
tulyāvasthā
|
तुल्यावस्थे
tulyāvasthe
|
तुल्यावस्थाः
tulyāvasthāḥ
|
Vocativo |
तुल्यावस्थे
tulyāvasthe
|
तुल्यावस्थे
tulyāvasthe
|
तुल्यावस्थाः
tulyāvasthāḥ
|
Acusativo |
तुल्यावस्थाम्
tulyāvasthām
|
तुल्यावस्थे
tulyāvasthe
|
तुल्यावस्थाः
tulyāvasthāḥ
|
Instrumental |
तुल्यावस्थया
tulyāvasthayā
|
तुल्यावस्थाभ्याम्
tulyāvasthābhyām
|
तुल्यावस्थाभिः
tulyāvasthābhiḥ
|
Dativo |
तुल्यावस्थायै
tulyāvasthāyai
|
तुल्यावस्थाभ्याम्
tulyāvasthābhyām
|
तुल्यावस्थाभ्यः
tulyāvasthābhyaḥ
|
Ablativo |
तुल्यावस्थायाः
tulyāvasthāyāḥ
|
तुल्यावस्थाभ्याम्
tulyāvasthābhyām
|
तुल्यावस्थाभ्यः
tulyāvasthābhyaḥ
|
Genitivo |
तुल्यावस्थायाः
tulyāvasthāyāḥ
|
तुल्यावस्थयोः
tulyāvasthayoḥ
|
तुल्यावस्थानाम्
tulyāvasthānām
|
Locativo |
तुल्यावस्थायाम्
tulyāvasthāyām
|
तुल्यावस्थयोः
tulyāvasthayoḥ
|
तुल्यावस्थासु
tulyāvasthāsu
|