| Singular | Dual | Plural | |
| Nominativo |
तृता
tṛtā |
तृते
tṛte |
तृताः
tṛtāḥ |
| Vocativo |
तृते
tṛte |
तृते
tṛte |
तृताः
tṛtāḥ |
| Acusativo |
तृताम्
tṛtām |
तृते
tṛte |
तृताः
tṛtāḥ |
| Instrumental |
तृतया
tṛtayā |
तृताभ्याम्
tṛtābhyām |
तृताभिः
tṛtābhiḥ |
| Dativo |
तृतायै
tṛtāyai |
तृताभ्याम्
tṛtābhyām |
तृताभ्यः
tṛtābhyaḥ |
| Ablativo |
तृतायाः
tṛtāyāḥ |
तृताभ्याम्
tṛtābhyām |
तृताभ्यः
tṛtābhyaḥ |
| Genitivo |
तृतायाः
tṛtāyāḥ |
तृतयोः
tṛtayoḥ |
तृतानाम्
tṛtānām |
| Locativo |
तृतायाम्
tṛtāyām |
तृतयोः
tṛtayoḥ |
तृतासु
tṛtāsu |