| Singular | Dual | Plural |
| Nominativo |
तृणकुञ्चकम्
tṛṇakuñcakam
|
तृणकुञ्चके
tṛṇakuñcake
|
तृणकुञ्चकानि
tṛṇakuñcakāni
|
| Vocativo |
तृणकुञ्चक
tṛṇakuñcaka
|
तृणकुञ्चके
tṛṇakuñcake
|
तृणकुञ्चकानि
tṛṇakuñcakāni
|
| Acusativo |
तृणकुञ्चकम्
tṛṇakuñcakam
|
तृणकुञ्चके
tṛṇakuñcake
|
तृणकुञ्चकानि
tṛṇakuñcakāni
|
| Instrumental |
तृणकुञ्चकेन
tṛṇakuñcakena
|
तृणकुञ्चकाभ्याम्
tṛṇakuñcakābhyām
|
तृणकुञ्चकैः
tṛṇakuñcakaiḥ
|
| Dativo |
तृणकुञ्चकाय
tṛṇakuñcakāya
|
तृणकुञ्चकाभ्याम्
tṛṇakuñcakābhyām
|
तृणकुञ्चकेभ्यः
tṛṇakuñcakebhyaḥ
|
| Ablativo |
तृणकुञ्चकात्
tṛṇakuñcakāt
|
तृणकुञ्चकाभ्याम्
tṛṇakuñcakābhyām
|
तृणकुञ्चकेभ्यः
tṛṇakuñcakebhyaḥ
|
| Genitivo |
तृणकुञ्चकस्य
tṛṇakuñcakasya
|
तृणकुञ्चकयोः
tṛṇakuñcakayoḥ
|
तृणकुञ्चकानाम्
tṛṇakuñcakānām
|
| Locativo |
तृणकुञ्चके
tṛṇakuñcake
|
तृणकुञ्चकयोः
tṛṇakuñcakayoḥ
|
तृणकुञ्चकेषु
tṛṇakuñcakeṣu
|