| Singular | Dual | Plural |
| Nominativo |
तृणजम्भा
tṛṇajambhā
|
तृणजम्भे
tṛṇajambhe
|
तृणजम्भाः
tṛṇajambhāḥ
|
| Vocativo |
तृणजम्भे
tṛṇajambhe
|
तृणजम्भे
tṛṇajambhe
|
तृणजम्भाः
tṛṇajambhāḥ
|
| Acusativo |
तृणजम्भाम्
tṛṇajambhām
|
तृणजम्भे
tṛṇajambhe
|
तृणजम्भाः
tṛṇajambhāḥ
|
| Instrumental |
तृणजम्भया
tṛṇajambhayā
|
तृणजम्भाभ्याम्
tṛṇajambhābhyām
|
तृणजम्भाभिः
tṛṇajambhābhiḥ
|
| Dativo |
तृणजम्भायै
tṛṇajambhāyai
|
तृणजम्भाभ्याम्
tṛṇajambhābhyām
|
तृणजम्भाभ्यः
tṛṇajambhābhyaḥ
|
| Ablativo |
तृणजम्भायाः
tṛṇajambhāyāḥ
|
तृणजम्भाभ्याम्
tṛṇajambhābhyām
|
तृणजम्भाभ्यः
tṛṇajambhābhyaḥ
|
| Genitivo |
तृणजम्भायाः
tṛṇajambhāyāḥ
|
तृणजम्भयोः
tṛṇajambhayoḥ
|
तृणजम्भानाम्
tṛṇajambhānām
|
| Locativo |
तृणजम्भायाम्
tṛṇajambhāyām
|
तृणजम्भयोः
tṛṇajambhayoḥ
|
तृणजम्भासु
tṛṇajambhāsu
|