Herramientas de sánscrito

Declinación del sánscrito


Declinación de तृणजम्भा tṛṇajambhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तृणजम्भा tṛṇajambhā
तृणजम्भे tṛṇajambhe
तृणजम्भाः tṛṇajambhāḥ
Vocativo तृणजम्भे tṛṇajambhe
तृणजम्भे tṛṇajambhe
तृणजम्भाः tṛṇajambhāḥ
Acusativo तृणजम्भाम् tṛṇajambhām
तृणजम्भे tṛṇajambhe
तृणजम्भाः tṛṇajambhāḥ
Instrumental तृणजम्भया tṛṇajambhayā
तृणजम्भाभ्याम् tṛṇajambhābhyām
तृणजम्भाभिः tṛṇajambhābhiḥ
Dativo तृणजम्भायै tṛṇajambhāyai
तृणजम्भाभ्याम् tṛṇajambhābhyām
तृणजम्भाभ्यः tṛṇajambhābhyaḥ
Ablativo तृणजम्भायाः tṛṇajambhāyāḥ
तृणजम्भाभ्याम् tṛṇajambhābhyām
तृणजम्भाभ्यः tṛṇajambhābhyaḥ
Genitivo तृणजम्भायाः tṛṇajambhāyāḥ
तृणजम्भयोः tṛṇajambhayoḥ
तृणजम्भानाम् tṛṇajambhānām
Locativo तृणजम्भायाम् tṛṇajambhāyām
तृणजम्भयोः tṛṇajambhayoḥ
तृणजम्भासु tṛṇajambhāsu