| Singular | Dual | Plural | |
| Nominativo |
तृणपः
tṛṇapaḥ |
तृणपौ
tṛṇapau |
तृणपाः
tṛṇapāḥ |
| Vocativo |
तृणप
tṛṇapa |
तृणपौ
tṛṇapau |
तृणपाः
tṛṇapāḥ |
| Acusativo |
तृणपम्
tṛṇapam |
तृणपौ
tṛṇapau |
तृणपान्
tṛṇapān |
| Instrumental |
तृणपेन
tṛṇapena |
तृणपाभ्याम्
tṛṇapābhyām |
तृणपैः
tṛṇapaiḥ |
| Dativo |
तृणपाय
tṛṇapāya |
तृणपाभ्याम्
tṛṇapābhyām |
तृणपेभ्यः
tṛṇapebhyaḥ |
| Ablativo |
तृणपात्
tṛṇapāt |
तृणपाभ्याम्
tṛṇapābhyām |
तृणपेभ्यः
tṛṇapebhyaḥ |
| Genitivo |
तृणपस्य
tṛṇapasya |
तृणपयोः
tṛṇapayoḥ |
तृणपानाम्
tṛṇapānām |
| Locativo |
तृणपे
tṛṇape |
तृणपयोः
tṛṇapayoḥ |
तृणपेषु
tṛṇapeṣu |