| Singular | Dual | Plural |
| Nominativo |
तृणभूतः
tṛṇabhūtaḥ
|
तृणभूतौ
tṛṇabhūtau
|
तृणभूताः
tṛṇabhūtāḥ
|
| Vocativo |
तृणभूत
tṛṇabhūta
|
तृणभूतौ
tṛṇabhūtau
|
तृणभूताः
tṛṇabhūtāḥ
|
| Acusativo |
तृणभूतम्
tṛṇabhūtam
|
तृणभूतौ
tṛṇabhūtau
|
तृणभूतान्
tṛṇabhūtān
|
| Instrumental |
तृणभूतेन
tṛṇabhūtena
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूतैः
tṛṇabhūtaiḥ
|
| Dativo |
तृणभूताय
tṛṇabhūtāya
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूतेभ्यः
tṛṇabhūtebhyaḥ
|
| Ablativo |
तृणभूतात्
tṛṇabhūtāt
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूतेभ्यः
tṛṇabhūtebhyaḥ
|
| Genitivo |
तृणभूतस्य
tṛṇabhūtasya
|
तृणभूतयोः
tṛṇabhūtayoḥ
|
तृणभूतानाम्
tṛṇabhūtānām
|
| Locativo |
तृणभूते
tṛṇabhūte
|
तृणभूतयोः
tṛṇabhūtayoḥ
|
तृणभूतेषु
tṛṇabhūteṣu
|