| Singular | Dual | Plural |
| Nominativo |
तृणवृक्षः
tṛṇavṛkṣaḥ
|
तृणवृक्षौ
tṛṇavṛkṣau
|
तृणवृक्षाः
tṛṇavṛkṣāḥ
|
| Vocativo |
तृणवृक्ष
tṛṇavṛkṣa
|
तृणवृक्षौ
tṛṇavṛkṣau
|
तृणवृक्षाः
tṛṇavṛkṣāḥ
|
| Acusativo |
तृणवृक्षम्
tṛṇavṛkṣam
|
तृणवृक्षौ
tṛṇavṛkṣau
|
तृणवृक्षान्
tṛṇavṛkṣān
|
| Instrumental |
तृणवृक्षेण
tṛṇavṛkṣeṇa
|
तृणवृक्षाभ्याम्
tṛṇavṛkṣābhyām
|
तृणवृक्षैः
tṛṇavṛkṣaiḥ
|
| Dativo |
तृणवृक्षाय
tṛṇavṛkṣāya
|
तृणवृक्षाभ्याम्
tṛṇavṛkṣābhyām
|
तृणवृक्षेभ्यः
tṛṇavṛkṣebhyaḥ
|
| Ablativo |
तृणवृक्षात्
tṛṇavṛkṣāt
|
तृणवृक्षाभ्याम्
tṛṇavṛkṣābhyām
|
तृणवृक्षेभ्यः
tṛṇavṛkṣebhyaḥ
|
| Genitivo |
तृणवृक्षस्य
tṛṇavṛkṣasya
|
तृणवृक्षयोः
tṛṇavṛkṣayoḥ
|
तृणवृक्षाणाम्
tṛṇavṛkṣāṇām
|
| Locativo |
तृणवृक्षे
tṛṇavṛkṣe
|
तृणवृक्षयोः
tṛṇavṛkṣayoḥ
|
तृणवृक्षेषु
tṛṇavṛkṣeṣu
|