| Singular | Dual | Plural | |
| Nominativo |
तृणशीतम्
tṛṇaśītam |
तृणशीते
tṛṇaśīte |
तृणशीतानि
tṛṇaśītāni |
| Vocativo |
तृणशीत
tṛṇaśīta |
तृणशीते
tṛṇaśīte |
तृणशीतानि
tṛṇaśītāni |
| Acusativo |
तृणशीतम्
tṛṇaśītam |
तृणशीते
tṛṇaśīte |
तृणशीतानि
tṛṇaśītāni |
| Instrumental |
तृणशीतेन
tṛṇaśītena |
तृणशीताभ्याम्
tṛṇaśītābhyām |
तृणशीतैः
tṛṇaśītaiḥ |
| Dativo |
तृणशीताय
tṛṇaśītāya |
तृणशीताभ्याम्
tṛṇaśītābhyām |
तृणशीतेभ्यः
tṛṇaśītebhyaḥ |
| Ablativo |
तृणशीतात्
tṛṇaśītāt |
तृणशीताभ्याम्
tṛṇaśītābhyām |
तृणशीतेभ्यः
tṛṇaśītebhyaḥ |
| Genitivo |
तृणशीतस्य
tṛṇaśītasya |
तृणशीतयोः
tṛṇaśītayoḥ |
तृणशीतानाम्
tṛṇaśītānām |
| Locativo |
तृणशीते
tṛṇaśīte |
तृणशीतयोः
tṛṇaśītayoḥ |
तृणशीतेषु
tṛṇaśīteṣu |