| Singular | Dual | Plural | |
| Nominativo |
तृणकः
tṛṇakaḥ |
तृणकौ
tṛṇakau |
तृणकाः
tṛṇakāḥ |
| Vocativo |
तृणक
tṛṇaka |
तृणकौ
tṛṇakau |
तृणकाः
tṛṇakāḥ |
| Acusativo |
तृणकम्
tṛṇakam |
तृणकौ
tṛṇakau |
तृणकान्
tṛṇakān |
| Instrumental |
तृणकेन
tṛṇakena |
तृणकाभ्याम्
tṛṇakābhyām |
तृणकैः
tṛṇakaiḥ |
| Dativo |
तृणकाय
tṛṇakāya |
तृणकाभ्याम्
tṛṇakābhyām |
तृणकेभ्यः
tṛṇakebhyaḥ |
| Ablativo |
तृणकात्
tṛṇakāt |
तृणकाभ्याम्
tṛṇakābhyām |
तृणकेभ्यः
tṛṇakebhyaḥ |
| Genitivo |
तृणकस्य
tṛṇakasya |
तृणकयोः
tṛṇakayoḥ |
तृणकानाम्
tṛṇakānām |
| Locativo |
तृणके
tṛṇake |
तृणकयोः
tṛṇakayoḥ |
तृणकेषु
tṛṇakeṣu |