Herramientas de sánscrito

Declinación del sánscrito


Declinación de तृतीयकरणी tṛtīyakaraṇī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo तृतीयकरणी tṛtīyakaraṇī
तृतीयकरण्यौ tṛtīyakaraṇyau
तृतीयकरण्यः tṛtīyakaraṇyaḥ
Vocativo तृतीयकरणि tṛtīyakaraṇi
तृतीयकरण्यौ tṛtīyakaraṇyau
तृतीयकरण्यः tṛtīyakaraṇyaḥ
Acusativo तृतीयकरणीम् tṛtīyakaraṇīm
तृतीयकरण्यौ tṛtīyakaraṇyau
तृतीयकरणीः tṛtīyakaraṇīḥ
Instrumental तृतीयकरण्या tṛtīyakaraṇyā
तृतीयकरणीभ्याम् tṛtīyakaraṇībhyām
तृतीयकरणीभिः tṛtīyakaraṇībhiḥ
Dativo तृतीयकरण्यै tṛtīyakaraṇyai
तृतीयकरणीभ्याम् tṛtīyakaraṇībhyām
तृतीयकरणीभ्यः tṛtīyakaraṇībhyaḥ
Ablativo तृतीयकरण्याः tṛtīyakaraṇyāḥ
तृतीयकरणीभ्याम् tṛtīyakaraṇībhyām
तृतीयकरणीभ्यः tṛtīyakaraṇībhyaḥ
Genitivo तृतीयकरण्याः tṛtīyakaraṇyāḥ
तृतीयकरण्योः tṛtīyakaraṇyoḥ
तृतीयकरणीनाम् tṛtīyakaraṇīnām
Locativo तृतीयकरण्याम् tṛtīyakaraṇyām
तृतीयकरण्योः tṛtīyakaraṇyoḥ
तृतीयकरणीषु tṛtīyakaraṇīṣu