| Singular | Dual | Plural |
| Nominativo |
तृतीयकरणी
tṛtīyakaraṇī
|
तृतीयकरण्यौ
tṛtīyakaraṇyau
|
तृतीयकरण्यः
tṛtīyakaraṇyaḥ
|
| Vocativo |
तृतीयकरणि
tṛtīyakaraṇi
|
तृतीयकरण्यौ
tṛtīyakaraṇyau
|
तृतीयकरण्यः
tṛtīyakaraṇyaḥ
|
| Acusativo |
तृतीयकरणीम्
tṛtīyakaraṇīm
|
तृतीयकरण्यौ
tṛtīyakaraṇyau
|
तृतीयकरणीः
tṛtīyakaraṇīḥ
|
| Instrumental |
तृतीयकरण्या
tṛtīyakaraṇyā
|
तृतीयकरणीभ्याम्
tṛtīyakaraṇībhyām
|
तृतीयकरणीभिः
tṛtīyakaraṇībhiḥ
|
| Dativo |
तृतीयकरण्यै
tṛtīyakaraṇyai
|
तृतीयकरणीभ्याम्
tṛtīyakaraṇībhyām
|
तृतीयकरणीभ्यः
tṛtīyakaraṇībhyaḥ
|
| Ablativo |
तृतीयकरण्याः
tṛtīyakaraṇyāḥ
|
तृतीयकरणीभ्याम्
tṛtīyakaraṇībhyām
|
तृतीयकरणीभ्यः
tṛtīyakaraṇībhyaḥ
|
| Genitivo |
तृतीयकरण्याः
tṛtīyakaraṇyāḥ
|
तृतीयकरण्योः
tṛtīyakaraṇyoḥ
|
तृतीयकरणीनाम्
tṛtīyakaraṇīnām
|
| Locativo |
तृतीयकरण्याम्
tṛtīyakaraṇyām
|
तृतीयकरण्योः
tṛtīyakaraṇyoḥ
|
तृतीयकरणीषु
tṛtīyakaraṇīṣu
|