Sanskrit tools

Sanskrit declension


Declension of तृतीयकरणी tṛtīyakaraṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तृतीयकरणी tṛtīyakaraṇī
तृतीयकरण्यौ tṛtīyakaraṇyau
तृतीयकरण्यः tṛtīyakaraṇyaḥ
Vocative तृतीयकरणि tṛtīyakaraṇi
तृतीयकरण्यौ tṛtīyakaraṇyau
तृतीयकरण्यः tṛtīyakaraṇyaḥ
Accusative तृतीयकरणीम् tṛtīyakaraṇīm
तृतीयकरण्यौ tṛtīyakaraṇyau
तृतीयकरणीः tṛtīyakaraṇīḥ
Instrumental तृतीयकरण्या tṛtīyakaraṇyā
तृतीयकरणीभ्याम् tṛtīyakaraṇībhyām
तृतीयकरणीभिः tṛtīyakaraṇībhiḥ
Dative तृतीयकरण्यै tṛtīyakaraṇyai
तृतीयकरणीभ्याम् tṛtīyakaraṇībhyām
तृतीयकरणीभ्यः tṛtīyakaraṇībhyaḥ
Ablative तृतीयकरण्याः tṛtīyakaraṇyāḥ
तृतीयकरणीभ्याम् tṛtīyakaraṇībhyām
तृतीयकरणीभ्यः tṛtīyakaraṇībhyaḥ
Genitive तृतीयकरण्याः tṛtīyakaraṇyāḥ
तृतीयकरण्योः tṛtīyakaraṇyoḥ
तृतीयकरणीनाम् tṛtīyakaraṇīnām
Locative तृतीयकरण्याम् tṛtīyakaraṇyām
तृतीयकरण्योः tṛtīyakaraṇyoḥ
तृतीयकरणीषु tṛtīyakaraṇīṣu