Herramientas de sánscrito

Declinación del sánscrito


Declinación de तृतीयस्वर tṛtīyasvara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तृतीयस्वरम् tṛtīyasvaram
तृतीयस्वरे tṛtīyasvare
तृतीयस्वराणि tṛtīyasvarāṇi
Vocativo तृतीयस्वर tṛtīyasvara
तृतीयस्वरे tṛtīyasvare
तृतीयस्वराणि tṛtīyasvarāṇi
Acusativo तृतीयस्वरम् tṛtīyasvaram
तृतीयस्वरे tṛtīyasvare
तृतीयस्वराणि tṛtīyasvarāṇi
Instrumental तृतीयस्वरेण tṛtīyasvareṇa
तृतीयस्वराभ्याम् tṛtīyasvarābhyām
तृतीयस्वरैः tṛtīyasvaraiḥ
Dativo तृतीयस्वराय tṛtīyasvarāya
तृतीयस्वराभ्याम् tṛtīyasvarābhyām
तृतीयस्वरेभ्यः tṛtīyasvarebhyaḥ
Ablativo तृतीयस्वरात् tṛtīyasvarāt
तृतीयस्वराभ्याम् tṛtīyasvarābhyām
तृतीयस्वरेभ्यः tṛtīyasvarebhyaḥ
Genitivo तृतीयस्वरस्य tṛtīyasvarasya
तृतीयस्वरयोः tṛtīyasvarayoḥ
तृतीयस्वराणाम् tṛtīyasvarāṇām
Locativo तृतीयस्वरे tṛtīyasvare
तृतीयस्वरयोः tṛtīyasvarayoḥ
तृतीयस्वरेषु tṛtīyasvareṣu