| Singular | Dual | Plural |
Nominativo |
अक्षीयमाणा
akṣīyamāṇā
|
अक्षीयमाणे
akṣīyamāṇe
|
अक्षीयमाणाः
akṣīyamāṇāḥ
|
Vocativo |
अक्षीयमाणे
akṣīyamāṇe
|
अक्षीयमाणे
akṣīyamāṇe
|
अक्षीयमाणाः
akṣīyamāṇāḥ
|
Acusativo |
अक्षीयमाणाम्
akṣīyamāṇām
|
अक्षीयमाणे
akṣīyamāṇe
|
अक्षीयमाणाः
akṣīyamāṇāḥ
|
Instrumental |
अक्षीयमाणया
akṣīyamāṇayā
|
अक्षीयमाणाभ्याम्
akṣīyamāṇābhyām
|
अक्षीयमाणाभिः
akṣīyamāṇābhiḥ
|
Dativo |
अक्षीयमाणायै
akṣīyamāṇāyai
|
अक्षीयमाणाभ्याम्
akṣīyamāṇābhyām
|
अक्षीयमाणाभ्यः
akṣīyamāṇābhyaḥ
|
Ablativo |
अक्षीयमाणायाः
akṣīyamāṇāyāḥ
|
अक्षीयमाणाभ्याम्
akṣīyamāṇābhyām
|
अक्षीयमाणाभ्यः
akṣīyamāṇābhyaḥ
|
Genitivo |
अक्षीयमाणायाः
akṣīyamāṇāyāḥ
|
अक्षीयमाणयोः
akṣīyamāṇayoḥ
|
अक्षीयमाणानाम्
akṣīyamāṇānām
|
Locativo |
अक्षीयमाणायाम्
akṣīyamāṇāyām
|
अक्षीयमाणयोः
akṣīyamāṇayoḥ
|
अक्षीयमाणासु
akṣīyamāṇāsu
|