Singular | Dual | Plural | |
Nominativo |
त्रिकाला
trikālā |
त्रिकाले
trikāle |
त्रिकालाः
trikālāḥ |
Vocativo |
त्रिकाले
trikāle |
त्रिकाले
trikāle |
त्रिकालाः
trikālāḥ |
Acusativo |
त्रिकालाम्
trikālām |
त्रिकाले
trikāle |
त्रिकालाः
trikālāḥ |
Instrumental |
त्रिकालया
trikālayā |
त्रिकालाभ्याम्
trikālābhyām |
त्रिकालाभिः
trikālābhiḥ |
Dativo |
त्रिकालायै
trikālāyai |
त्रिकालाभ्याम्
trikālābhyām |
त्रिकालाभ्यः
trikālābhyaḥ |
Ablativo |
त्रिकालायाः
trikālāyāḥ |
त्रिकालाभ्याम्
trikālābhyām |
त्रिकालाभ्यः
trikālābhyaḥ |
Genitivo |
त्रिकालायाः
trikālāyāḥ |
त्रिकालयोः
trikālayoḥ |
त्रिकालानाम्
trikālānām |
Locativo |
त्रिकालायाम्
trikālāyām |
त्रिकालयोः
trikālayoḥ |
त्रिकालासु
trikālāsu |