| Singular | Dual | Plural |
Nominativo |
त्रिकालरूपः
trikālarūpaḥ
|
त्रिकालरूपौ
trikālarūpau
|
त्रिकालरूपाः
trikālarūpāḥ
|
Vocativo |
त्रिकालरूप
trikālarūpa
|
त्रिकालरूपौ
trikālarūpau
|
त्रिकालरूपाः
trikālarūpāḥ
|
Acusativo |
त्रिकालरूपम्
trikālarūpam
|
त्रिकालरूपौ
trikālarūpau
|
त्रिकालरूपान्
trikālarūpān
|
Instrumental |
त्रिकालरूपेण
trikālarūpeṇa
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपैः
trikālarūpaiḥ
|
Dativo |
त्रिकालरूपाय
trikālarūpāya
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपेभ्यः
trikālarūpebhyaḥ
|
Ablativo |
त्रिकालरूपात्
trikālarūpāt
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपेभ्यः
trikālarūpebhyaḥ
|
Genitivo |
त्रिकालरूपस्य
trikālarūpasya
|
त्रिकालरूपयोः
trikālarūpayoḥ
|
त्रिकालरूपाणाम्
trikālarūpāṇām
|
Locativo |
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपयोः
trikālarūpayoḥ
|
त्रिकालरूपेषु
trikālarūpeṣu
|