| Singular | Dual | Plural |
Nominativo |
त्रिकुमारीका
trikumārīkā
|
त्रिकुमारीके
trikumārīke
|
त्रिकुमारीकाः
trikumārīkāḥ
|
Vocativo |
त्रिकुमारीके
trikumārīke
|
त्रिकुमारीके
trikumārīke
|
त्रिकुमारीकाः
trikumārīkāḥ
|
Acusativo |
त्रिकुमारीकाम्
trikumārīkām
|
त्रिकुमारीके
trikumārīke
|
त्रिकुमारीकाः
trikumārīkāḥ
|
Instrumental |
त्रिकुमारीकया
trikumārīkayā
|
त्रिकुमारीकाभ्याम्
trikumārīkābhyām
|
त्रिकुमारीकाभिः
trikumārīkābhiḥ
|
Dativo |
त्रिकुमारीकायै
trikumārīkāyai
|
त्रिकुमारीकाभ्याम्
trikumārīkābhyām
|
त्रिकुमारीकाभ्यः
trikumārīkābhyaḥ
|
Ablativo |
त्रिकुमारीकायाः
trikumārīkāyāḥ
|
त्रिकुमारीकाभ्याम्
trikumārīkābhyām
|
त्रिकुमारीकाभ्यः
trikumārīkābhyaḥ
|
Genitivo |
त्रिकुमारीकायाः
trikumārīkāyāḥ
|
त्रिकुमारीकयोः
trikumārīkayoḥ
|
त्रिकुमारीकाणाम्
trikumārīkāṇām
|
Locativo |
त्रिकुमारीकायाम्
trikumārīkāyām
|
त्रिकुमारीकयोः
trikumārīkayoḥ
|
त्रिकुमारीकासु
trikumārīkāsu
|